B 190-36 Paścimāmnāyakubjikākarmārcana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 190/36
Title: Paścimāmnāyakubjikākarmārcana
Dimensions: 23.5 x 10 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/56
Remarks:


Reel No. B 190-36 MTM Inventory No.: 50356

Title Paścimāmnāyakubjikākarmārcana

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 23.5 x 10.0 cm

Folios 45

Lines per Folio 7

Scribe Śaṇkarasiṃha

Date of Copying NS 880

Place of Deposit NAK

Accession No. 3/56

Manuscript Features

Excerpts

«Title given in the cover:»

❖ śrī 3 paścimāmnāya karmmārccaṇa pustakaḥ ||

Beginning

❖ oṁ namaḥ śrīkuvjikāyai || ||

atha karmmārccaṇavidhi llikhyate || tritatvenācamya ||

guru na(2)maskāraṃ || adyādi mārttaṇḍāghaṃ ||

akhaṇḍamaṇḍalākāraṃtyādi || digbandhanādi || āsna ||

aiṁ padmā(3)sanāya pādukāṃ ||

aiṁ kurmmāsanāya 3 || ||

aiṁ 5 hūṁ phaṭ vajrapañjale svāhā || trikuṭamudrā || || (4)

aiṁ 5 caramakule kulamacare hrīṁ hūṁ phaṭ svāhā ||

daśadvārabandhanaṃ || prāṇāyāma || (exp. 2b1-4)

End

thana deva(3)tāyā viśeṣaṇa cāmuṇḍā bali biye ||

pithusa bali pāta 1 taye ||

vidhithyaṃ cāmu(4)muṇḍāyā pūjā yāya ||

paśuyāga || bokana(!) chāya || tarppaṇaṃ || avināśotyādi || (5)

thana mālakva karmma yāya ||

dhunaṅāva bali thvaye || nyāsa likāya || sākṣi thāya | (exp. 45t2-5)

Colophon

iti paścimāmnāya karmmārccaṇavidhi samāptaḥ || ||

samvat 880 miti pauṣa kṛṣṇa tra(exp. 45t7)yodaśī, thvakuhnuṃ śaṃkrasiṃhasya lekhyaḥ || ||

Microfilm Details

Reel No. B 190/36

Date of Filming 28-01-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exps. 1-45.

Catalogued by KT/RS

Date 10-08-2005

Bibliography