B 190-36 Paścimāmnāyakubjikākarmārcana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 190/36
Title: Paścimāmnāyakubjikākarmārcana
Dimensions: 23.5 x 10 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/56
Remarks:
Reel No. B 190-36 MTM Inventory No.: 50356
Title Paścimāmnāyakubjikākarmārcana
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 23.5 x 10.0 cm
Folios 45
Lines per Folio 7
Scribe Śaṇkarasiṃha
Date of Copying NS 880
Place of Deposit NAK
Accession No. 3/56
Manuscript Features
Excerpts
«Title given in the cover:»
❖ śrī 3 paścimāmnāya karmmārccaṇa pustakaḥ ||
Beginning
❖ oṁ namaḥ śrīkuvjikāyai || ||
atha karmmārccaṇavidhi llikhyate || tritatvenācamya ||
guru na(2)maskāraṃ || adyādi mārttaṇḍāghaṃ ||
akhaṇḍamaṇḍalākāraṃtyādi || digbandhanādi || āsna ||
aiṁ padmā(3)sanāya pādukāṃ ||
aiṁ kurmmāsanāya 3 || ||
aiṁ 5 hūṁ phaṭ vajrapañjale svāhā || trikuṭamudrā || || (4)
aiṁ 5 caramakule kulamacare hrīṁ hūṁ phaṭ svāhā ||
daśadvārabandhanaṃ || prāṇāyāma || (exp. 2b1-4)
End
thana deva(3)tāyā viśeṣaṇa cāmuṇḍā bali biye ||
pithusa bali pāta 1 taye ||
vidhithyaṃ cāmu(4)muṇḍāyā pūjā yāya ||
paśuyāga || bokana(!) chāya || tarppaṇaṃ || avināśotyādi || (5)
thana mālakva karmma yāya ||
dhunaṅāva bali thvaye || nyāsa likāya || sākṣi thāya | (exp. 45t2-5)
Colophon
iti paścimāmnāya karmmārccaṇavidhi samāptaḥ || ||
samvat 880 miti pauṣa kṛṣṇa tra(exp. 45t7)yodaśī, thvakuhnuṃ śaṃkrasiṃhasya lekhyaḥ || ||
Microfilm Details
Reel No. B 190/36
Date of Filming 28-01-1972
Exposures 47
Used Copy Kathmandu
Type of Film positive
Remarks This MS is to be found on exps. 1-45.
Catalogued by KT/RS
Date 10-08-2005
Bibliography